श्रीभगवानुवाच

इदं शरीरं(ङ्) कौंतेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

क्षेत्रज्ञं(ञ्) चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

तत्‌क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

ऋषिभिर्बहुधा गीतं(ञ्) छंदोभिर्विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।

इंद्रियाणि दशैकं(ञ्) च पंचचेंद्रियगोचराः ॥ ५ ॥

इच्छा द्वेषः सुखं(न्) दुःखं संघातश्चेतना धृतिः ।

एतत् क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

अमानित्वमदंभित्वम(म्+अ)हिंसा क्षांतिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥

इंद्रियार्थेषु वैराग्यम(म्+अ)नहंकार एव च ।

जन्ममृत्युजराव्याधि दुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिरनभिष्वंगः पुत्रदारगृहादिषु ।

नित्यं(ञ्) च समचित्तत्वमि(म्+इ)ष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वम(म्+अ)रतिर्जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं(न्) तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तम(म्+अ)ज्ञानं यदतोऽन्यथा ॥ ११ ॥

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

सर्वतः पाणिपादं(न्)तत्स(त्+स)र्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

सर्वेंद्रियगुणाभासं सर्वेंद्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं(ङ्) गुणभोक्तृ च ॥ १४ ॥

बहिरंतश्च भूतानाम(म्+अ)चरं(ञ्) चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं(ञ्) चांतिके च तत् ॥ १५ ॥

अविभक्तं(ञ्) च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं(ङ्) ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

ज्योतिषामपि तज्ज्योतिस्त(तिः+त)मसः परमुच्यते ।

ज्ञानं(म्) ज्ञेयं(म्) ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ १७ ॥

इति क्षेत्रं(न्) तथा ज्ञानं(म्) ज्ञेयं(ञ्) चोक्तं समासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥

प्रकृतिं पुरुषं(ञ्) चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृति संभवान् ॥ १९ ॥

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान् ।

कारणं(ङ्) गुणसंगोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

उपद्रष्टानुमंता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ २२ ॥

य एवं वेत्ति पुरुषं प्रकृतिं(ञ्) च गुणैः सह ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

ध्यानेनात्मनि पश्यंति केचिदात्मानमात्मना ।

अन्ये सांख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

अन्ये त्वेवमजानंतः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरंत्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

यावत्संजायते किंचित्स(त्+स)त्त्वं स्थावरजंगमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्त(त्+त)द्विद्धि भरतर्षभ ॥ २६ ॥

समं सर्वेषु भूतेषु तिष्ठंतं परमेश्वरम् ।

विनश्यत्स्वविनश्शंतं यः पश्यति स पश्यति ॥ २७ ॥

समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनात्मानं ततो याति परां(ङ्) गतिम् ॥ २८ ॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानम(म्+अ)कर्तारं स पश्यति ॥ २९ ॥

यदा भूतपृथग्भावमे(म्+ए)कस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ ३० ॥

अनादित्वान्निर्गुणत्वात्प(त्+प)रमात्मायमव्ययः ।

शरीरस्थोऽपि कौंतेय न करोति न लिप्यते ॥ ३१ ॥

यथा सर्वगतं सौक्ष्म्यादा(त्+आ)काशं(न्) नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥

यथा प्रकाशयत्येकः कृत्स्नं(ल्) लोकमिमं रविः ।

क्षेत्रं(म्) क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

क्षेत्र क्षेत्रज्ञयोरेवम(म्+अ)ंतरं(म्) ज्ञानचक्षुषा ।

भूतप्रकृतिमोक्षं(ञ्) च ये विदुर्यांति ते परम् ॥ ३४ ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगोनाम त्रयोदशोऽध्यायः