Shloka 1

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।

ये चाप्यक्षरमव्यक्तं(न्) तेषां(ङ्) के योगवित्तमाः ॥ 1 ॥

Shloka 2 - 6

श्रीभगवानुवाच

मय्यावेश्य मनो ये मां(न्) नित्ययुक्ता उपासते ।

श्रद्धया परयोपेतास्ते(ताः+ते) मे युक्ततमा मताः ॥ 2 ॥

ये त्वक्षरमनिर्देश्यम(म्+अ)व्यक्तं पर्युपासते ।

सर्वत्रगमचिंत्यं(ञ्) च कूटस्थमचलं(न्) ध्रुवम् ॥ 3 ॥

संनियम्येंद्रियग्रामं सर्वत्र समबुद्धयः ।

ते प्राप्नुवंति मामेव सर्वभूतहिते रथाः ॥ 4 ॥

क्लेशोऽधिकतरस्तेषाम(म्+अ)व्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दुखं(न्) देहवद्भिरवाप्यते ॥ 5 ॥

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।

अनन्ये नैव योगेन मां(न्) ध्यायंत उपासते ॥ 6 ॥

Shloka 7 - 11

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ 7 ॥

मय्येव मन आधस्त्व मयि बुद्धिं(न्) निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं(न्) न संशयः ॥ 8 ॥

अथ चित्तं समाधातुं(न्) न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं(न्) धनंजय ॥ 9 ॥

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन्‌सिद्धिमवाप्स्यसि ॥ 10 ॥

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं(न्) ततः कुरु यतात्मवान् ॥ 11 ॥

Shloka 12 - 16

श्रेयो हि ज्ञानमभ्यासाज्ज्ञा(त्+ज्ञा)नाद्ध्यानं विशिष्यते ।

ध्यानात्कर्मफलत्यागस्त्या(गः+त्या)गाच्छांतिरनंतरम् ॥ 12 ॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ 13 ॥

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो(द्धिः+यो) मद्भक्तः स मे प्रियः ॥ 14 ॥

यस्मान्नो द्विजते लोको लोकान्नोद्विजते च यः ।

हर्षामर्षभयोद्वेगैर्मु(गैः+मु)क्तो यः स च मे प्रियः ॥ 15 ॥

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

सर्वारंभपरित्यागी यो मद्भक्तः स मे प्रियः ॥ 16 ॥

Shloka 17 - 20

यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति ।

शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ 17 ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समस्संगविवर्जितः ॥ 18 ॥

तुल्यनिंदास्तुतिर्मौनी संतुष्टो येन केनचित् ।

अनिकेतः स्थिरमतिर्भ(तिः+भ)क्तिमान् मे प्रियो नरः ॥ 19 ॥

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।

श्रद्धधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ 20 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगोनाम द्वादशोऽध्यायः