Shloka 1 - 3

भूय एव महाबाहो शृणु मे परमं वचः ।

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ 1 ॥

न मे विदुः सुरगणाः प्रभवं(न्) न महर्षयः ।

अहमादिर्हि देवानां महर्षीणां(ञ्) च सर्वशः ॥ 2 ॥

यो मामजमनादिं(ञ्) च वेत्ति लोकमहेश्वरम् ।

असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ 3 ॥

Shloka 4 - 8

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं(न्) दमः शमः ।

सुखं(न्) दुःखं भवोऽभावो भयं(ञ्) चाभयमेव च ॥ 4 ॥

अहिंसा समता तुष्टिस्त(ष्टिः+त)पो दानं यशोऽयशः ।

भवंति भावा भूतानां मत्त एव पृथग्विधाः ॥ 5 ॥

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 6 ॥

एतां विभूतिं योगं(ञ्) च मम यो वेत्ति तत्त्वतः ।

सोऽविकंपेन योगेन युज्यते नात्र संशयः ॥ 7 ॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।

इति मत्वा भजंते मां बुधा भावसमन्विताः ॥ 8 ॥

Shloka 9 - 13

मच्चित्ता मद्गतप्राणा बोधयंतः परस्परम् ।

कथयंतश्च मां(न्) नित्यं(न्) तुष्यंति च रमंति च ॥ 9 ॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं(न्) तं येन मामुपयांति ते ॥ 10 ॥

तेषामेवानुकंपार्थम(म्+अ)हमज्ञानजं(न्) तमः ।

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ 11 ॥

अर्जुन उवाच

परं ब्रह्म परं(न्) धाम पवित्रं परमं भवान् ।

पुरुषं शाश्वतं(न्) दिव्यमा(म्+आ)दिदेवमजं विभुम् ॥ 12॥

आहुस्त्वामृषयः सर्वे देवर्षीर्नारदस्तथा ।

असितो देवलो व्यासः स्वयं(ञ्) चैव ब्रवीषि मे ॥ 13 ॥

Shloka 14 - 18

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ 14 ॥

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।

भूतभावन भूतेश देव देव जगत्पते ॥ 15 ॥

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।

याभिर्विभूतिभिर्लोकानि(न्+इ)मांस्त्वं व्याप्य तिष्ठसि ॥ 16 ॥

कथं विद्यामहं योगिंस्त्वां(गिन्+त्वां) सदा परिचिंतयन् ।

केषु केषु च भावेषु चिंत्योऽसि भगवन्मया ॥ 17 ॥

विस्तरेणात्मनो योगं विभूतिं(ञ्) च जनार्दन ।

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ 18 ॥

Shloka 19 - 23

श्रीभगवानुवाच

हंत ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।

प्राधान्यतः कुरुश्रेष्ठ नास्त्यंतो विस्तरस्य मे ॥ 19 ॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।

अहमादिश्च मध्यं(ञ्) च भूतानामंत एव च ॥ 20 ॥

आदित्यानामहं विष्णुर्ज्यो(ष्णुः+ज्यो)तिषां रविरंशुमान् ।

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ 21 ॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।

इंद्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ 22॥

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ 23 ॥

Shloka 24 - 28

पुरोधसां(ञ्) च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।

सेनानीनामहं स्कंदः सरसामस्मि सागरः ॥ 24 ॥

महर्षीणां भृगुरहं(ङ्) गिरामस्म्येकमक्षरम् ।

यज्ञानां(ञ्) जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ 25 ॥

अश्वत्थः सर्ववृक्षाणां(न्) देवर्षीणां(ञ्) च नारदः ।

गंधर्वाणां(ञ्) चित्ररथः सिद्धानां(ङ्) कपिलो मुनिः ॥ 26 ॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।

ऐरावतं(ङ्) गजेंद्राणां(न्) नराणां(ञ्) च नराधिपम् ॥ 27 ॥

आयुधानामहं वज्रं(न्) धेनूनामस्मि कामधुक् ।

प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥ 28 ॥

Shloka 29 - 33

अनंतश्चास्मि नागानां वरुणो यादसामहम् ।

पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ 29 ॥

प्रह्लादश्चास्मि दैत्यानां(ङ्) कालः कलयतामहम् ।

मृगाणां(ञ्) च मृगेंद्रोऽहं वैनतेयश्च पक्षिणाम् ॥ 30 ॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ 31 ॥

सर्गाणामादिरंतश्च मध्यं (ञ्) चैवाहमर्जुन ।

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ 32 ॥

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च ।

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ 33 ॥

Shloka 34 - 38

मृत्युः सर्वहरश्चाहमु(म्+उ)द्भवश्च भविष्यताम् ।

कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ 34 ॥

बृहत्साम तथा साम्नां(ङ्) गायत्री छंदसामहम् ।

मासानां मार्गशीर्षोऽहमृ(म्+ऋ)तूनां(ङ्) कुसुमाकरः ॥ 35 ॥

द्यूतं(ञ्) छलयतामस्मि तेजस्तेजस्विनामहम् ।

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ 36 ॥

वृष्णीनां वासुदेवोऽस्मि पांडवानां(न्) धनंजयः ।

मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ 37 ॥

दंडो दमयतामस्मि नीतिरस्मि जिगीषताम् ।

मौनं(ञ्) चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ 38 ॥

Shloka 39 - 42

यच्चापि सर्वभूतानां बीजं(न्) तदहमर्जुन ।

न तदस्ति विना यत्स्यान्म(त्+म)या भूतं(ञ्) चराचरम् ॥ 39 ॥

नांतोऽस्ति मम दिव्यानां विभूतीनां परंतप ।

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ 40 ॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ 41 ॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।

विष्टभ्याहमिदं(ङ्) कृत्स्नमे(म्+ए)कांशेन स्थितो जगत् ॥ 42 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगोनाम दशमोऽध्यायः