Shloka 1 - 5

अर्जुन उवाच

किं(न्) तद्ब्रह्म किमध्यात्मं(ङ्) किं(ङ्) कर्म पुरुषोत्तम ।

अधिभूतं(ञ्) च किं प्रोक्तम(म्+अ)धिदैवं(ङ्) किमुच्यते ॥ 1 ॥

अधियज्ञः कथं(ङ्) कोऽत्र देहेऽस्मिन् मधुसूदन ।

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 2 ॥

श्रीभगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ 3 ॥

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 4 ॥

अंतकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 5 ॥

Shloka 6 - 10

यं यं वापि स्मरन्भावं(न्) त्यजत्यंते कलेवरम् ।

तं(न्) तमेवैति कौंतेय सदा तद्भावभावितः ॥ 6 ॥

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।

मय्यर्पितमनोबुद्धिर्मा(द्धिः+मा)मेवैष्यस्यसंशयम् ॥ 7 ॥

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।

परमं पुरुषं(न्) दिव्यं याति पार्थानुचिंतयन् ॥ 8 ॥

कविं पुराणमनुशासितारम(म्+अ)णोरणीयांसमनुस्मरेद्यः ।

सर्वस्य धातारमचिंत्यरूपमा(म्+आ)दित्यवर्णं(न्) तमसः परस्तात् ॥ 9 ॥

प्रयाणकाले मनसाचलेन भक्त्यायुक्तो योगबलेन चैव ।

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् ॥ 10 ॥

Shloka 11 - 15

यदक्षरं वेदविदो वदंति विशंति यद्यतयो वीतरागाः ।

यदिच्छंतो ब्रह्मचर्यं(ञ्) चरंति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ 11 ॥

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।

मूर्ध्न्याधायात्मनः प्राणमा(म्+आ)स्थितो योगधारणाम् ॥ 12 ॥

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।

यः प्रयाति त्यजन्देहं स याति परमां(ङ्) गतिम् ॥ 13 ॥

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 14 ॥

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।

नाप्नुवंति महात्मानः संसिद्धिं परमां(ङ्) गताः ॥ 15 ॥

Shloka 16 - 20

आब्रह्म भुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।

मामुपेत्य तु कौंतेय पुनर्जन्म न विद्यते ॥ 16 ॥

सहस्रयुगपर्यंतम(म्+अ)हर्यद्‌ब्रह्मणो विदुः ।

रात्रिं युगसहस्रांतां(न्) तेऽहोरात्रविदो जनाः ॥ 17 ॥

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवंत्यहरागमे ।

रात्र्यागमे प्रलीयंते तत्रैवाव्यक्तसंज्ञके ॥ 18 ॥

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 19 ॥

परस्तस्मात्तु भावोऽन्योऽ(न्यः+अ)व्यक्तोऽव्यक्तात् सनातनः ।

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 20 ॥

Shloka 21 - 25

अव्यक्तोऽक्षर इत्युक्तस्त(क्तः+त)माहुः परमां(ङ्) गतिम् ।

यं प्राप्य न निवर्तंते तद्धाम परमं मम ॥ 21 ॥

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।

यस्यांतःस्थानि भूतानि येन सर्वमिदं(न्) ततम् ॥ 22 ॥

यत्र काले त्वनावृत्तिमा(म्+आ)वृत्तिं(ञ्) चैव योगिनः ।

प्रयाता यांति तं(ङ्) कालं वक्ष्यामि भरतर्षभ ॥ 23 ॥

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छंति ब्रह्म ब्रह्मविदो जनाः ॥ 24 ॥

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।

तत्र चांद्रमसं(ञ्) ज्योतिर्यो(तिः+यो)गी प्राप्य निवर्तते ॥ 25 ॥

Shloka 26 - 28

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।

एकया यात्यनावृत्तिम(म्+अ)न्ययावर्तते पुनः ॥ 26 ॥

नैते सृती पार्थ जानन्यो(न्+यो)गी मुह्यति कश्चन ।

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 27 ॥

वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।

अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ 28 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगोनाम अष्टमोऽध्यायः॥

Full chapter

Solo chanting