श्रीभगवानुवाच
मय्यासक्तमनाः पार्थ योगं युंजन्मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ 1 ॥
ज्ञानं(न्) तेऽहं सविज्ञानमि(म्+इ)दं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञा(त्+ज्ञा)तव्यमवशिष्यते ॥ 2 ॥
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां(ङ्) कश्चिन्मां वेत्ति तत्त्वतः ॥ 3 ॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ 4 ॥
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं(न्) धार्यते जगत् ॥ 5 ॥
एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं(ङ्) कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ 6 ॥
मत्तः परतरं(न्) नान्यत्कि(त्+कि)ंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ 7 ॥
रसोऽहमप्सु कौंतेय प्रभास्मि शशिसूर्ययोः ।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं(न्) नृप ॥ 8 ॥
पुण्यो गंधः पृथिव्यां(ज्) च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ 9 ॥
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ 10 ॥
बलं बलवतां(ञ्) चाहं(ङ्) कामरागविवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ 11 ॥
ये चैव सात्त्विका भावा राजसास्तामसाश्चये ।
मत्त एवेति तान्विद्धि न त्वहं(न्)तेषु ते मयि ॥ 12 ॥
त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं(ञ्) जगत् ।
मोहितं(न्) नाभिजानाति मामेभ्यः परमव्ययम् ॥ 13 ॥
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यंते मायामेतां(न्) तरंति ते ॥ 14 ॥
न मां (न्) दुष्कृतिनो मूढाः प्रपद्यंते नराधमाः ।
माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ 15 ॥
चतुर्विधा भजंते मां(ञ्) जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ 16 ॥
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थम(म्+अ)हं स च मम प्रियः ॥ 17 ॥
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां(ङ्) गतिम् ॥ 18 ॥
बहूनां(ञ्) जन्मनामंते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ 19 ॥
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यंतेऽन्यदेवताः ।
तं(न्) तं(न्) नियममास्थाय प्रकृत्या नियताः स्वया ॥ 20 ॥
यो यो यां यां(न्) तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां(न्) तामेव विदधाम्यहम् ॥ 21 ॥
स तया श्रद्धया युक्तस्त(क्तः+त)स्याराधनमीहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥ 22 ॥
अंतवत्तु फलं(न्) तेषां(न्) तद्भवत्यल्पमेधसाम् ।
देवान्देवयजो यांति मद्भक्ता यांति मामपि ॥ 23 ॥
अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धयः ।
परं भावमजानंतो ममाव्ययमनुत्तमम् ॥ 24 ॥
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं(न्) नाभिजानाति लोको मामजमव्ययम् ॥ 25 ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां(न्) तु वेद न कश्चन ॥ 26 ॥
इच्छाद्वेषसमुत्थेन द्वंद्वमोहेन भारत ।
सर्वभूतानि संमोहं सर्गे यांति परंतप ॥ 27 ॥
येषां (न्) त्वंतगतं पापं(ञ्) जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजंते मां(न्) दृढव्रताः ॥ 28 ॥
जरामरण मोक्षाय मामाश्रित्य यतंति ये ।
ते ब्रह्म तद्विदुः कृत्स्नम(म्+अ)ध्यात्मं(ङ्) कर्म चाखिलम् ॥ 29 ॥
साधिभूताधिदैवं मां साधियज्ञं(ञ्)च ये विदुः ।
प्रयाणकालेऽपि च मां(न्) ते विदुर्युक्तचेतसः ॥ 30 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगोनाम सप्तमोऽध्यायः