Shloka 1 - 2

श्रीभगवानुवाच

अनाश्रितः कर्मफलं(ङ्) कार्यं(ङ्) कर्म करोति यः ।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥

यं सन्यासमिति प्राहुर्यो(हुः+यो)गं(न्) तं विद्धि पांडव ।

न ह्यसंन्यस्त संकल्पो योगी भवति कश्चन ॥ 2 ॥

Shloka 3 - 7

आरुरुक्षोर्मुनेर्योगं(ङ्) कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥

यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4 ॥

उद्धरेदात्मनात्मानं(न्) नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बंधुरा(धुः+आ)त्मैव रिपुरात्मनः ॥ 5 ॥

बंधुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥

जितात्मनः प्रशांतस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥

Shloka 8 - 12

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेंद्रियः ।

युक्त इत्युच्यते योगी समलोष्टाश्मकांचनः ॥ 8 ॥

सुहृन्मित्रार्युदासीन मध्यस्थद्वेष्यबंधुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥

योगी युंजीत सततमा(म्+आ)त्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥

शुचौदेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं(न्) नातिनीचं(ञ्) चैलाजिनकुशोत्तरम् ॥ 11 ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः ।

उपविश्यासने युंज्याद्यो(त्+यो)गमात्मविशुद्धये ॥ 12 ॥

Shloka 13 - 17

समं(ङ्) कायशिरोग्रीवं(न्) धारयन्नचलं स्थिरः ।

संप्रेक्ष्य नासिकाग्रं स्वं(न्) दिशश्चानवलोकयन् ॥ 13 ॥

प्रशांतात्मा विगतभीर्ब्र(भीः+ब्र)ह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥

युंजन्नेवं सदात्मानं योगी नियतमानसः ।

शांतिं(न्) निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥

नात्यश्नतस्तु योगोऽस्ति न चैकांतमनश्नतः ।

न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17 ॥

Shloka 18 - 22

यदा विनियतं(ञ्)चित्तमा(म्+आ)त्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥

यथा दीपो निवातस्थो नेंगते सोपमा स्मृता ।

योगिनो यतचित्तस्य युंजतो योगमात्मनः ॥ 19 ॥

यत्रोपरमते चित्तं(न्) निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥

सुखमात्यंतिकं यत्तद्बु(त्+बु)द्धिग्राह्यमतींद्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं(न्) ततः ।

यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥

Shloka 23 - 27

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23 ॥

संकल्पप्रभवान् कामांस्त्य(न्+त्य)क्त्वासर्वानशेषतः ।

मनसैवेंद्रियग्रामं विनियम्य समंततः ॥ 24 ॥

शनैः शनैरुपरमेद्बु(त्+बु)द्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ॥ 25॥

यतो यतो निश्चरति मनश्चंचलमस्थिरम् ।

ततस्ततो नियम्यैतदा(त्+आ)त्मन्येव वशं(न्) नयेत् ॥ 26 ॥

प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शांतरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥

Shloka 28 - 32

युंजन्नेवं सदाऽत्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शम(म्+अ)त्यंतं सुखमश्नुते ॥ 28 ॥

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥

यो मां पश्यति सर्वत्र सर्वं(ञ्) च मयि पश्यति ।

तस्याहं(न्) न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥

Shloka 33 - 37

अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं(न्) न पश्यामि चंचलत्वात् स्थितिं स्थिराम् ॥ 33 ॥

चंचलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।

तस्याहं(न्) निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥

श्रीभगवानुवाच

असंशयं महाबाहो मनो दुर्निग्रहं(ञ्) चलम् ।

अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥ 35 ॥

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥

अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं(ङ्) कां(ङ्) गतिं(ङ्) कृष्ण गच्छति ॥ 37 ॥

Shloka 38 - 42

कच्चिन्नोभयविभ्रष्टश्छि(ष्टः+छि)न्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥

एतन्मे संशयं(ङ्) कृष्ण छेत्तुमर्हस्यशेषत: ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥

श्रीभगवानुवाच

पार्थनैवेह नामुक्त विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दु(त्+दु)र्गतिं(न्) तात गच्छति ॥ 40 ॥

प्राप्य पुण्यकृतां लोकानु(न्+उ)षित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां(ङ्) गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥

अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥

Shloka 43 - 47

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनंदन ॥ 43 ॥

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्म संसिद्धस्त(द्धः+त)तो याति परां(ङ्)गतिम् ॥ 45 ॥

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥

योगिनामपि सर्वेषां मद्गतेनांतरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगोनाम षष्ठोऽध्यायः

Full chapter

Solo chanting