श्रीभगवानुवाच
अनाश्रितः कर्मफलं(ङ्) कार्यं(ङ्) कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥
यं सन्यासमिति प्राहुर्यो(हुः+यो)गं(न्) तं विद्धि पांडव ।
न ह्यसंन्यस्त संकल्पो योगी भवति कश्चन ॥ 2 ॥
आरुरुक्षोर्मुनेर्योगं(ङ्) कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 ॥
यदा हि नेंद्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ 4 ॥
उद्धरेदात्मनात्मानं(न्) नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बंधुरा(धुः+आ)त्मैव रिपुरात्मनः ॥ 5 ॥
बंधुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ 6 ॥
जितात्मनः प्रशांतस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ 7 ॥
ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेंद्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकांचनः ॥ 8 ॥
सुहृन्मित्रार्युदासीन मध्यस्थद्वेष्यबंधुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ 9 ॥
योगी युंजीत सततमा(म्+आ)त्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ 10 ॥
शुचौदेशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं(न्) नातिनीचं(ञ्) चैलाजिनकुशोत्तरम् ॥ 11 ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तेंद्रियक्रियः ।
उपविश्यासने युंज्याद्यो(त्+यो)गमात्मविशुद्धये ॥ 12 ॥
समं(ङ्) कायशिरोग्रीवं(न्) धारयन्नचलं स्थिरः ।
संप्रेक्ष्य नासिकाग्रं स्वं(न्) दिशश्चानवलोकयन् ॥ 13 ॥
प्रशांतात्मा विगतभीर्ब्र(भीः+ब्र)ह्मचारिव्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ 14 ॥
युंजन्नेवं सदात्मानं योगी नियतमानसः ।
शांतिं(न्) निर्वाणपरमां मत्संस्थामधिगच्छति ॥ 15 ॥
नात्यश्नतस्तु योगोऽस्ति न चैकांतमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ 16 ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ 17 ॥
यदा विनियतं(ञ्)चित्तमा(म्+आ)त्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ 18 ॥
यथा दीपो निवातस्थो नेंगते सोपमा स्मृता ।
योगिनो यतचित्तस्य युंजतो योगमात्मनः ॥ 19 ॥
यत्रोपरमते चित्तं(न्) निरुद्धं योगसेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ 20 ॥
सुखमात्यंतिकं यत्तद्बु(त्+बु)द्धिग्राह्यमतींद्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ 21 ॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं(न्) ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ 22 ॥
तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।
स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ 23 ॥
संकल्पप्रभवान् कामांस्त्य(न्+त्य)क्त्वासर्वानशेषतः ।
मनसैवेंद्रियग्रामं विनियम्य समंततः ॥ 24 ॥
शनैः शनैरुपरमेद्बु(त्+बु)द्ध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ॥ 25॥
यतो यतो निश्चरति मनश्चंचलमस्थिरम् ।
ततस्ततो नियम्यैतदा(त्+आ)त्मन्येव वशं(न्) नयेत् ॥ 26 ॥
प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शांतरजसं ब्रह्मभूतमकल्मषम् ॥ 27 ॥
युंजन्नेवं सदाऽत्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शम(म्+अ)त्यंतं सुखमश्नुते ॥ 28 ॥
सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ 29 ॥
यो मां पश्यति सर्वत्र सर्वं(ञ्) च मयि पश्यति ।
तस्याहं(न्) न प्रणश्यामि स च मे न प्रणश्यति ॥ 30 ॥
सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ 31 ॥
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ 32 ॥
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं(न्) न पश्यामि चंचलत्वात् स्थितिं स्थिराम् ॥ 33 ॥
चंचलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं(न्) निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ 34 ॥
श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं(ञ्) चलम् ।
अभ्यासेन तु कौंतेय वैराग्येण च गृह्यते ॥ 35 ॥
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ 36 ॥
अर्जुन उवाच
अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।
अप्राप्य योगसंसिद्धिं(ङ्) कां(ङ्) गतिं(ङ्) कृष्ण गच्छति ॥ 37 ॥
कच्चिन्नोभयविभ्रष्टश्छि(ष्टः+छि)न्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ 38 ॥
एतन्मे संशयं(ङ्) कृष्ण छेत्तुमर्हस्यशेषत: ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ 39 ॥
श्रीभगवानुवाच
पार्थनैवेह नामुक्त विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दु(त्+दु)र्गतिं(न्) तात गच्छति ॥ 40 ॥
प्राप्य पुण्यकृतां लोकानु(न्+उ)षित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां(ङ्) गेहे योगभ्रष्टोऽभिजायते ॥ 41 ॥
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ 42 ॥
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनंदन ॥ 43 ॥
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ 44 ॥
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्म संसिद्धस्त(द्धः+त)तो याति परां(ङ्)गतिम् ॥ 45 ॥
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ 46 ॥
योगिनामपि सर्वेषां मद्गतेनांतरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ 47 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगोनाम षष्ठोऽध्यायः