Shloka 1

अर्जुन उवाच

संन्यासं(ङ्) कर्मणां(ङ्) कृष्ण पुनर्योगं(ञ्) च शंससि ।

यच्छ्रेय एतयोरेकं(न्) तन्मे ब्रूहि सुनिश्चितम् ॥ 1 ॥

Shloka 2 - 6

श्रीभगवानुवाच

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्क(त्+क)र्मयोगो विशिष्यते ॥ 2 ॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न कांक्षति ।

निर्द्वंद्वो हि महाबाहो सुखं बंधात्प्रमुच्यते ॥ 3 ॥

सांख्ययोगौ पृथग्बालाः प्रवदंति न पंडिताः ।

एकमप्यास्थितः सम्यगु(क्+उ)भयोर्विंदते फलम् ॥ 4 ॥

यत्सांख्यैः प्राप्यते स्थानं(न्) तद्योगैरपि गम्यते ।

एकं सांख्यं(ञ्) च योगं(ञ्) च यः पश्यति स पश्यति ॥ 5 ॥

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ 6 ॥

Shloka 7 - 11

योगयुक्तो विशुद्धात्मा विजितात्मा जितेंद्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ 7 ॥

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।

पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ 8 ॥

प्रलपन् विसृजन् गृह्णन्नु(न्+उ)न्मिषन्नि(न्+नि)मिषन्नपि ।

इंद्रियाणींद्रियार्थेषु वर्तंत इति धारयन् ॥ 9 ॥

ब्रह्मण्याधाय कर्माणि संगं(न्) त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवांभसा ॥ 10 ॥

कायेन मनसा बुद्ध्या केवलैरिंद्रियैरपि ।

योगिनः कर्म कुर्वंति संगं(न्) त्यक्त्वात्मशुद्धये ॥ 11 ॥

Shloka 12 - 16

युक्तः कर्मफलं(न्) त्यक्त्वा शांतिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ 12 ॥

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ 13 ॥

न कर्तृत्वं(न्) न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ 14 ॥

नादत्ते कस्यचित् पापं(न्) न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं(न्) तेन मुह्यंति जंतवः ॥ 15 ॥

ज्ञानेन तु तदज्ञानं येषां(न्) नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ 16 ॥

Shloka 17 - 21

तद्बुद्धयस्तदात्मानस्त(नः+त)न्निष्ठास्तत्परायणाः ।

गच्छंत्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ 17 ॥

विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥ 18 ॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ 19 ॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत् प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ 20 ॥

बाह्यस्पर्शेष्वसक्तात्मा विंदत्यात्मनि यत्सुखम् ।

स ब्रह्म योगयुक्तात्मा सुखमक्षयमश्नुते ॥ 21 ॥

Shloka 22 - 26

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।

आद्यंतवंतः कौंतेय न तेषु रमते बुधः ॥ 22 ॥

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ 23 ॥

योऽंतःसुखोऽंतरारामस्त(मः+त)थांतर्ज्योतिरेव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ 24 ॥

लभंते ब्रह्मनिर्वाणमृ(म्+ऋ)षयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मनः सर्वभूतहिते रताः ॥ 25 ॥

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥

Shloka 27 - 29

स्पर्शान् कृत्वा बहिर्बाह्यांश्च(ह्यान्+च)क्षुश्चैवांतरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यंतरचारिणौ ॥ 27 ॥

यतेंद्रियमनोबुद्धिर्मु(द्धिः+मु)निर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ 28 ॥

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शांतिमृच्छति ॥ 29 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मसंन्यासयोगोनाम पंचमोऽध्यायः

Full chapter

Solo chanting