Shloka 1

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

तत्किं(ङ्) कर्मणि घोरे मां(न्) नियोजयसि केशव ॥ 1 ॥

Shloka 2-6

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥

श्री भगवानुवाच

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।

ज्ञानयोगेन सांख्यानां(ङ्) कर्मयोगेन योगिनाम् ॥ 3 ॥

न कर्मणामनारंभान्नै(त्+नै)ष्कर्म्यं पुरुषोऽश्नुते ।

न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।

कार्यते ह्यवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥

कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् ।

इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥

Shloka 7 - 11

यस्त्विंद्रियाणि मनसा नियम्यारभतेऽर्जुन ।

कर्मेंद्रियैः कर्मयोगम(म्+अ)सक्तः स विशिष्यते ॥ 7 ॥

नियतं(ङ्) कुरु कर्म त्वं(ङ्) कर्म ज्यायो ह्यकर्मणः ।

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं(ङ्) कर्मबंधनः ।

तदर्थं(ङ्) कर्म कौंतेय मुक्तसंगः समाचर ॥ 9 ॥

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।

अनेन प्रसविष्यध्वमे(म्+ए)ष वोऽस्त्विष्टकामधुक् ॥ 10 ॥

देवान् भावयतानेन ते देवा भावयंतु वः ।

परस्परं भावयंतः श्रेयः परमवाप्स्यथ ॥ 11 ॥

Shloka 12 - 16

इष्टान् भोगान् हि वो देवा दास्यंते यज्ञभाविताः ।

तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः ॥ 12 ॥

यज्ञशिष्टाशिनः संतो मुच्यंते सर्वकिल्बिषैः ।

भुंजते ते त्वघं पापा ये पचंत्यात्मकारणात् ॥ 13 ॥

अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः ।

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।

तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥

एवं प्रवर्तितं(ञ्) चक्रं(न्) नानुवर्तयतीह यः ।

अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥

Shloka 17 - 21

यस्त्वात्मरतिरेव स्यादा(त्+आ)त्मतृप्तश्च मानवः ।

आत्मन्येव च संतुष्टस्त(ष्टः+त)स्य कार्यं(न्) न विद्यते ॥ 17 ॥

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥

तस्मादसक्तः सततं(ङ्) कार्यं(ङ्) कर्म समाचर ।

असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ 19 ॥

कर्मणैव हि संसिद्धिमा(म्+आ)स्थिता जनकादयः ।

लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ 20 ॥

यद्यदाचरति श्रेष्ठस्त(ष्टः+त)त्तदेवेतरो जनः ।

स यत्प्रमाणं(ङ्) कुरुते लोकस्तदनुवर्तते ॥ 21 ॥

Shloka 22 - 26

न मे पार्थास्ति कर्तव्यं(न्) त्रिषु लोकेषु किंचन ।

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥

यदि ह्यहं(न्) न वर्तेयं(ञ्) जातु कर्मण्यतंद्रितः ।

मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥ 23 ॥

उत्सीदेयुरिमे लोका न कुर्यां(ङ्) कर्म चेदहम् ।

संकरस्य च कर्तास्यामु(म्+उ)पहन्यामिमाः प्रजाः ॥ 24 ॥

सक्ताः कर्मण्यविद्वांसो यथा कुर्वंति भारत ।

कुर्याद्विद्वांस्तथासक्तश्चि(क्तः+चि)कीर्षुर्लोकसंग्रहम् ॥ 25 ॥

न बुद्धिभेदं(ञ्) जनयेद(त्+अ)ज्ञानां(ङ्) कर्मसंगिनाम् ।

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26 ॥

Shloka 27 - 31

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।

अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ 27 ॥

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।

गुणा गुणेषु वर्तंत इति मत्वा न सज्जते ॥ 28 ॥

प्रकृतेर्गुणसंमूढाः सज्जंते गुणकर्मसु ।

तानकृत्स्नविदो मंदान् कृत्स्नविन्न विचालयेत् ॥ 29 ॥

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥

ये मे मतमिदं(न्) नित्यम(म्+अ)नुतिष्ठंति मानवाः ।

श्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभिः ॥ 31 ॥

Shloka 32 - 36

ये त्वेतदभ्यसूयंतो नानुतिष्ठंति मे मतम् ।

सर्वज्ञानविमूढांस्तान्वि(न्+वि)द्धि नष्टानचेतसः ॥ 32 ॥

सदृशं(ञ्) चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।

प्रकृतिं यांति भूतानि निग्रहः किं(ङ्) करिष्यति ॥ 33 ॥

इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।

तयोर्न वशमागच्छेत्तौ(त्+तौ) ह्यस्य परिपंथिनौ ॥ 34 ॥

श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥

अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं(ञ्) चरति पूरुषः ।

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 36 ॥

श्रीभगवानुवाच

काम एष क्रोध एष रजोगुणसमुद्भवः ।

Shloka 37 - 41

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥

धूमेनाव्रियते वह्निर्य(ह्निः+य)थादर्शो मलेन च ।

यथोल्बेनावृतो गर्भस्त(र्भः+त)था तेनेदमावृतम् ॥ 38 ॥

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।

कामरूपेण कौंतेय दुष्पूरेणानलेन च ॥ 39 ॥

इंद्रियाणि मनो बुद्धिर(द्धिः+अ)स्याधिष्ठानमुच्यते ।

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥

तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ ।

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥

Shloka 42 - 43

इंद्रियाणि पराण्याहुरि(हुः+इ)ंद्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो(द्धिः+यो) बुद्धेः परतस्तु सः ॥ 42 ॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।

जहि शत्रुं महाबाहो कामरूपं(न्) दुरासदम् ॥ 43 ॥

ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोऽध्यायः ॥