अर्जुन उवाच
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं(ङ्) कर्मणि घोरे मां(न्) नियोजयसि केशव ॥ 1 ॥
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ 2 ॥
श्री भगवानुवाच
लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ।
ज्ञानयोगेन सांख्यानां(ङ्) कर्मयोगेन योगिनाम् ॥ 3 ॥
न कर्मणामनारंभान्नै(त्+नै)ष्कर्म्यं पुरुषोऽश्नुते ।
न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ 4 ॥
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवश: कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5 ॥
कर्मेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ 6 ॥
यस्त्विंद्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेंद्रियैः कर्मयोगम(म्+अ)सक्तः स विशिष्यते ॥ 7 ॥
नियतं(ङ्) कुरु कर्म त्वं(ङ्) कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ 8 ॥
यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं(ङ्) कर्मबंधनः ।
तदर्थं(ङ्) कर्म कौंतेय मुक्तसंगः समाचर ॥ 9 ॥
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमे(म्+ए)ष वोऽस्त्विष्टकामधुक् ॥ 10 ॥
देवान् भावयतानेन ते देवा भावयंतु वः ।
परस्परं भावयंतः श्रेयः परमवाप्स्यथ ॥ 11 ॥
इष्टान् भोगान् हि वो देवा दास्यंते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुंक्ते स्तेन एव सः ॥ 12 ॥
यज्ञशिष्टाशिनः संतो मुच्यंते सर्वकिल्बिषैः ।
भुंजते ते त्वघं पापा ये पचंत्यात्मकारणात् ॥ 13 ॥
अन्नाद्भवंति भूतानि पर्जन्यादन्नसंभवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ 14 ॥
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ 15 ॥
एवं प्रवर्तितं(ञ्) चक्रं(न्) नानुवर्तयतीह यः ।
अघायुरिंद्रियारामो मोघं पार्थ स जीवति ॥ 16 ॥
यस्त्वात्मरतिरेव स्यादा(त्+आ)त्मतृप्तश्च मानवः ।
आत्मन्येव च संतुष्टस्त(ष्टः+त)स्य कार्यं(न्) न विद्यते ॥ 17 ॥
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ 18 ॥
तस्मादसक्तः सततं(ङ्) कार्यं(ङ्) कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ 19 ॥
कर्मणैव हि संसिद्धिमा(म्+आ)स्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ 20 ॥
यद्यदाचरति श्रेष्ठस्त(ष्टः+त)त्तदेवेतरो जनः ।
स यत्प्रमाणं(ङ्) कुरुते लोकस्तदनुवर्तते ॥ 21 ॥
न मे पार्थास्ति कर्तव्यं(न्) त्रिषु लोकेषु किंचन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ 22 ॥
यदि ह्यहं(न्) न वर्तेयं(ञ्) जातु कर्मण्यतंद्रितः ।
मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥ 23 ॥
उत्सीदेयुरिमे लोका न कुर्यां(ङ्) कर्म चेदहम् ।
संकरस्य च कर्तास्यामु(म्+उ)पहन्यामिमाः प्रजाः ॥ 24 ॥
सक्ताः कर्मण्यविद्वांसो यथा कुर्वंति भारत ।
कुर्याद्विद्वांस्तथासक्तश्चि(क्तः+चि)कीर्षुर्लोकसंग्रहम् ॥ 25 ॥
न बुद्धिभेदं(ञ्) जनयेद(त्+अ)ज्ञानां(ङ्) कर्मसंगिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26 ॥
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते ॥ 27 ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तंत इति मत्वा न सज्जते ॥ 28 ॥
प्रकृतेर्गुणसंमूढाः सज्जंते गुणकर्मसु ।
तानकृत्स्नविदो मंदान् कृत्स्नविन्न विचालयेत् ॥ 29 ॥
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ 30 ॥
ये मे मतमिदं(न्) नित्यम(म्+अ)नुतिष्ठंति मानवाः ।
श्रद्धावंतोऽनसूयंतो मुच्यंते तेऽपि कर्मभिः ॥ 31 ॥
ये त्वेतदभ्यसूयंतो नानुतिष्ठंति मे मतम् ।
सर्वज्ञानविमूढांस्तान्वि(न्+वि)द्धि नष्टानचेतसः ॥ 32 ॥
सदृशं(ञ्) चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यांति भूतानि निग्रहः किं(ङ्) करिष्यति ॥ 33 ॥
इंद्रियस्येंद्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ(त्+तौ) ह्यस्य परिपंथिनौ ॥ 34 ॥
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ 35 ॥
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं(ञ्) चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ 36 ॥
श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ 37 ॥
धूमेनाव्रियते वह्निर्य(ह्निः+य)थादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्त(र्भः+त)था तेनेदमावृतम् ॥ 38 ॥
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौंतेय दुष्पूरेणानलेन च ॥ 39 ॥
इंद्रियाणि मनो बुद्धिर(द्धिः+अ)स्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ 40 ॥
तस्मात्त्वमिंद्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ 41 ॥
इंद्रियाणि पराण्याहुरि(हुः+इ)ंद्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो(द्धिः+यो) बुद्धेः परतस्तु सः ॥ 42 ॥
एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं(न्) दुरासदम् ॥ 43 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगोनाम तृतीयोऽध्यायः ॥