संजय उवाच
तं(न्) तथा कृपयाविष्टम(म्+अ)श्रुपूर्णाकुलेक्षणम् ।
विषीदंतमिदं वाक्यमु(म्+उ)वाच मधुसूदनः ॥ 1 ॥
श्रीभगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यम(म्+अ)कीर्तिकरमर्जुन ॥ 2 ॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं(न्) त्यक्त्वोत्तिष्ठ परंतप ॥ 3 ॥
अर्जुन उवाच
कतं भीष्ममहं संख्ये द्रोणं(ञ्) च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ 4 ॥
गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तुगुरूनिहैव भुंजीय भोगान् रुधिरप्रदिग्धान् ॥ 5 ॥
न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्ते(मः+ते)ऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ 6 ॥
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां(न्) धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां(न्)त्वां प्रपन्नम् ॥ 7 ॥
न हि प्रपश्यामि ममापनुद्याद्य(त्+य)च्छोकमुच्छोषणमिंद्रियाणाम् ।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ 8 ॥
संजय उवाच
एवमुक्त्वा हृषीकेशं(ङ्) गुडाकेशः परंतप ।
न योत्स्य इति गोविंदमु(म्+उ)क्त्वा तूष्णीं बभूव ह ॥9 ॥
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदंतमिदं वचः ॥ 10 ॥
श्रीभगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचंति पंडिताः ॥ 11 ॥
न त्वेवाहं(ञ्) जातु नासं(न्) न त्वं(न्) ने मे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12 ॥
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं(ञ्) जरा ।
तथा देहांतरप्राप्तिर्धी (प्तिः+धी)र स्तत्र न मुह्यति ॥ 13 ॥
मात्रास्पर्शास्तु कौंतेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तां(त्याः+तान्)स्तितिक्षस्व भारत ॥ 14 ॥
यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ ।
समदु:खसुखं(न्) धीरं सोऽमृतत्वाय कल्पते ॥ 15 ॥
नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽंतस्त्व(तः+त्व)नयोस्तत्त्वदर्शिभिः ॥ 16 ॥
अविनाशि तु तद्विद्धि येन सर्वमिदं(न्) ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ 17 ॥
अंतवंत इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ 18 ॥
य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥ 19 ॥
न जायते म्रियते वा कदाचिन्ना(त्+ना)यं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 20 ॥
वेदा विनाशिनं(न्) नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं(ङ्) घातयति हंति कम् ॥ 21 ॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्य(नि+अ)न्यानि संयाति नवानि देही ॥ 22 ॥
नैनं(ञ्) छिंदंति शस्त्राणि नैनं(न्) दहति पावकः ।
न चैनं(ङ्)क्लेदयंत्यापो न शोषयति मारुतः ॥ 23 ॥
अच्छेद्योऽयमदाह्योऽयम(म्+अ)क्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुर(णुः+अ)चलोऽयं सनातनः ॥ 24 ॥
अव्यक्तोऽयमचिंत्योऽयम(म्+अ)विकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं(न्) नानुशोचितुमर्हसि ॥ 25 ॥
अथ चैनं(न्) नित्यजातं(न्) नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ 26 ॥
जातस्य हि ध्रुवो मृत्युर्ध्रु(त्युः+ध्रु)वं(ञ्) जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ 27 ॥
अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ 28 ॥
आश्चर्यवत्पश्यति कश्चिदेनमा(म्+आ)श्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ 29 ॥
देही नित्यमवध्योऽयं(न्) देहे सर्वस्य भारत ।
तस्मात्ससर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30 ॥
स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ॥ 31 ॥
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभंते युद्धमीदृशम् ॥ 32 ॥
अथ चेत्त्वमिमं(न्) धर्म्यं संग्रामं(न्) न करिष्यसि ।
ततः स्वधर्मं(ङ्) कीर्तिं(ञ्) च हित्वा पापमवाप्स्यसि ॥ 33 ॥
अकीर्तिं(ञ्) चापि भूतानि कथयिष्यंति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिम(र्तिः+म)रणादतिरिच्यते ॥ 34 ॥
भयाद्रणादुपरतं मंस्यंते त्वां महारथाः ।
येषां(ञ्) च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ 35 ॥
अवाच्यवादांश्च बहून्व(न्+व)दिष्यंति तवाहिताः ।
निंदंतस्तव सामर्थ्यं(न्) ततो दुःखतरं(न्) नु किम् ॥ 36 ॥
हतो वा प्राप्स्यसि स्वर्गं(ञ्) जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौंतेय युद्धाय कृतनिश्चयः ॥ 37 ॥
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ 38 ॥
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबंधं प्रहास्यसि ॥ 39 ॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ 40 ॥
व्यवसायात्मिका बुद्धिरे(द्धिः+ए)केह कुरुनंदन ।
बहुशाखा ह्यनंताश्च बुद्धयोऽव्यवसायिनाम् ॥ 41 ॥
यामिमां पुष्पितां वाचं प्रवदंत्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ 42 ॥
कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ 43 ॥
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ 44 ॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ 45 ॥
यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ 46 ॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा(र्भूः+मा) ते संगोऽस्त्वकर्मणि ॥ 47 ॥
योगस्थः कुरु कर्माणि संगं(न्) त्यक्त्वा धनंजय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 48 ॥
दूरेण ह्यवरं(ङ्) कर्म बुद्धियोगाद्धनंजय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ 49 ॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ 50 ॥
कर्मजं बुद्धियुक्ता हि फलं(न्) त्यक्त्वा मनीषिणः ।
जन्मबंधविनिर्मुक्ताः पदं(ङ्) गच्छंत्यनामयम् ॥ 51 ॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गंतासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ 52 ॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिस्त(द्धिः+त)दा योगमवाप्स्यसि ॥ 53 ॥
अर्जुन उवाच
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ 54 ॥
श्री भगवानुवाच
प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ 55 ॥
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ 56 ॥
यः सर्वत्रानभिस्नेहस्त(हः+त)त्तत्प्राप्य शुभाशुभम् ।
नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ 57 ॥
यदा संहरते चायं(ङ्) कूर्मोऽंगानीव सर्वशः ।
इंद्रियाणींद्रियार्थेभ्यस्त(भ्यः+त)स्य प्रज्ञा प्रतिष्ठिता ॥ 58 ॥
विषया विनिवर्तंते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं(न्) दृष्ट्वा निवर्तते ॥ 59 ॥
यततोह्यपि कौंतेय पुरुषस्य विपश्चितः ।
इंद्रियाणि प्रमाथीनि हरंति प्रसभं मनः ॥ 60 ॥
तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ 61 ॥
ध्यायतो विषयान्पुंसः संगस्तेषूपजायते ।
संगात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ 62 ॥
क्रोधाद्भवति संमोहः संमोहात् स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ 63 ॥
रागद्वेषवियुक्तैस्तु विषयानिंद्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ 64 ॥
प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ 65 ॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शांतिर(तिः+अ)शांतस्य कुतः सुखम् ॥ 66 ॥
इंद्रियाणां हि चरतां यन्मनोऽनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवांभसि ॥ 67 ॥
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इंद्रियाणींद्रियार्थेऽभ्यस्त(भ्यः+त)स्य प्रज्ञा प्रतिष्ठिता ॥ 68 ॥
या निशा सर्वभूतानां(न्) तस्यां(ञ्) जागर्ति संयमी ।
यस्यां(ञ्) जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ 69 ॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशंति यद्वत् ।
तद्वत्कामा यं प्रविशंति सर्वे स शांतिमाप्नोति न कामकामी ॥ 70 ॥
विहाय कामान्यः सर्वान् पुमांश्चरति नि:स्पृह: ।
निर्ममो निरहंकारः स शांतिमधिगच्छति ॥ 71 ॥
एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वास्यामंतकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ 72 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सांख्ययोगोनाम द्वितीयोऽध्यायः