धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पांडवाश्चैव किमकुर्वत संजय ॥ 1 ॥
संजय उवाच
दृष्ट्वा तु पांडवानीकं व्यूढं(न्) दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ 2 ॥
पश्यैतां पांडुपुत्राणामा(म्+आ)चार्य महतीं(ञ्) चमूम् ।
व्यूढां(न्) द्रुपदपुत्रेण तव शिष्येण धीमता ॥ 3 ॥
अत्र शूराः महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ 4 ॥
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित् कुंतिभोजश्च शैब्यश्च नरपुंगवः ॥ 5 ॥
युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ 6 ॥
अस्माकं(न्) तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं(न्) तान् ब्रवीमि ते ॥ 7 ॥
भवान् भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ 8 ॥
अन्ये च बहवः शूरा(ः) मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ 9 ॥
अपर्याप्तं(न्) तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं(न्) त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ 10 ॥
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षंतु भवंतः सर्व एव हि ॥ 11 ॥
तस्य संजनयन् हर्षं(ङ्) कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शंखं(न्) दध्मौ प्रतापवान् ॥ 12 ॥
ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत् ॥ 13 ॥
ततः श्वेतैर्हयैर्युक्ते महति स्यंदने स्थितौ ।
माधवः पांडवश्चैव दिव्यौ शंखौ प्रदध्मतुः ॥ 14 ॥
पांचजन्यं हृषीकेशो देवदत्तं(न्) धनंजयः ।
पौंड्रं(न्) दध्मौ महाशंखं भीमकर्मा वृकोदरः ॥ 15 ॥
अनंतविजयं राजा कुंतीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ 16 ॥
काश्यश्च परमेष्वासः शिखंडी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ 17 ॥
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शंखान् दध्मुः पृथक् पृथक् ॥ 18 ॥
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं(ञ्) चैव तुमुलो व्यनुनादयन् ॥ 19 ॥
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः ॥ 20 ॥
हृषीकेशं(न्) तदा वाक्यमि(म्+इ)दमाह महीपते ।
अर्जुन उवाच
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ 21 ॥
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यम(म्+अ)स्मिन् रणसमुद्यमे ॥ 22 ॥
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्यु(द्धेः+यु)द्धे प्रियचिकीर्षवः ॥ 23॥
संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ 24 ॥
भीष्मद्रोण प्रमुखतः सर्वेषां(ञ्) च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ 25 ॥
तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥ 26॥
श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान् ॥ 27 ॥
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।
अर्जुन उवाच
दृष्ट्वेमं स्वजनं(ङ्) कृष्ण युयुत्सुं समुपस्थितम् ॥ 28 ॥
सीदंति मम गात्राणि मुखं(ञ्) च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ 29 ॥
गांडीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ 30 ॥
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ 31 ॥
न कांक्षे विजयं(ङ्) कृष्ण न च राज्यं सुखानि च ।
किं(न्) नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥ 32 ॥
येषामर्थे कांक्षितं(न्) नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 33 ॥
आचार्याः पितरः पुत्रास्त(त्राः+त)थैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ॥ 34 ॥
एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं(न्) नु महीकृते ॥ 35 ॥
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ 36 ॥
तस्मान्नार्हा वयं हंतुं(न्) धार्तराष्ट्रान् स्वबांधवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ 37 ॥
यद्यप्येते न पश्यंति लोभोपहतचेतसः ।
कुलक्षयकृतं(न्) दोषं मित्रद्रोहे च पातकम् ॥ 38 ॥
कथं(न्) न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं(न्) दोषं प्रपश्यद्भिर्जनार्दन ॥ 39 ॥
कुलक्षये प्रणश्यंति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नम(म्+अ)धर्मोऽभिभवत्युत ॥ 40 ॥
अधर्माभिभवात् कृष्ण प्रदुष्यंति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ॥ 41 ॥
संकरो नरकायैव कुलघ्नानां(ङ्) कुलस्य च ।
पतंति पितरो ह्येषां लुप्तपिंडोदकक्रियाः ॥ 42 ॥
दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः ।
उत्साद्यंते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ 43 ॥
उत्सन्नकुलधर्माणां मनुष्याणां(ञ्) जनार्दन ।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ 44 ॥
अहो बत महत्पापं(ङ्) कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः ॥ 45 ॥
यदि मामप्रतीकारम(म्+अ)शस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्त(न्युः+त)न्मे क्षेमतरं भवेत् ॥ 46 ॥
संजय उवाच
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं(ञ्) चापं शोकसंविग्नमानसः ॥ 47 ॥
ओं तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोऽध्यायः ||