ॐ नमश्चण्डिकायै ।

Shloka 1 - 5

ॐ मार्कण्डेय उवाच ।

ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।

यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥

ब्रह्मोवाच ।

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।

देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।

तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥

पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।

सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ 4 ॥

नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।

उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥

Shloka 6-10

ब्रह्मोवाच ।

अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।

विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥ 6 ॥

न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।

नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥ 7 ॥

यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।

ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः । 8 ॥

प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।

ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ॥ 9 ॥

माहेश्वरी वृषारुढा कौमारी शिखिवाहना ।

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥

Shloka 11 - 12

ब्रह्मोवाच ।

श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।

ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ॥ 11 ॥

इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।

नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥ 12 ॥

दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।

शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम्

खेटकं तोमरं चैव परशुं पाशमेव च ॥ 13 ॥

कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम्

दैत्यानां देहनाशाय भक्तानामभयाय च ।

धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ 14 ॥

नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।

महाबले महोत्साहे महाभयविनाशिनी

त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ 15 ॥

Shloka 16 - 20

ब्रह्मोवाच ।

प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता

दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥ 16 ॥

प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी |

उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥ 17 ॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा |

एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ 18 ॥

जया मे अग्रतः स्थातु विजया स्थातु पृष्ठतः|

अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ 19 ॥

शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता

मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ 20 ॥

Shloka 21 - 22

ब्रह्मोवाच ।

त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके |

शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥ 21 ॥

कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी |

नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥ 22 ॥

अधरे चामृतकला जिह्वायां च सरस्वती |

दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥ 23 ॥

घण्टिकां चित्रघण्टा च महामाया च तालुके |

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥ 24 ॥

ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी |

नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥ 25 ॥

Shloka 26 - 30

स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी खड्गधारिण्युभौ स्कन्धौ|

हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ॥ 26 ॥

नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी |

स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥ 27 ॥

हृदये ललितादेवी उदरे शूलधारिणी |

नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥ 28 ॥

पूतना कामिका मेढ्रं गुदे महिषवाहिनी |

कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ॥ 29 ॥

जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी |

गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥ 30 ॥

Shloka 31 - 35

पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी |

नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ॥ 31 ॥

रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा |

रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ॥ 32 ॥

अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी |

पद्मावती पद्मकोशे कफे चुडामणिस्तथा ॥ 33 ॥

ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु |

शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥ 34 ॥

अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि |

प्राणापानौ तथा व्यानं समानोदानमेव च ॥ 35 ॥

Shloka 36 - 40

वज्रहस्ता च मे रेक्षेत्प्राणं कल्याणशोभना |

रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ॥ 36 ॥

सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा |

आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी || 37 ||

यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी |

गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥ 38 ॥

पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी |

पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ॥ 39 ॥

राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 40 ॥

Shloka 41 - 45

रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु |

तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ 41 ॥

पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः |

कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥ 42 ॥

तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः |

यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ।॥ 43 ॥

परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् |

निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ।॥ 44 ॥

त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् |

इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 45 ॥

Shloka 46 - 50

यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः

दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ॥ 46 ॥

जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः |

नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 47 ॥

स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् |

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 48 ॥

भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः |

सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥ 49 ॥

अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः |

ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 50 ॥

Shloka 51 - 55

ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः |

नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 51 ॥

मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् |

यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ 52 ॥

जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा |

यावद्भूमण्डलं धत्ते सशैलवनकाननम् ।॥ 53 ॥

तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी |

देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 54॥

प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः |

लभते परमं रूपं शिवेन सह मोदते ॥ 55 ॥

Solo chanting

॥ इति श्रीवाराहपुराणे हरिहरब्रह्मविरचितं देव्याः कवचं सम्पूर्णम् ||

Source: https://sanskritdocuments.org/

All credits for the script goes to the original owners. Thanks and due regards.